Declension table of sut

Deva

NeuterSingularDualPlural
Nominativesut sutī sunti
Vocativesut sutī sunti
Accusativesut sutī sunti
Instrumentalsutā sudbhyām sudbhiḥ
Dativesute sudbhyām sudbhyaḥ
Ablativesutaḥ sudbhyām sudbhyaḥ
Genitivesutaḥ sutoḥ sutām
Locativesuti sutoḥ sutsu

Compound sut -

Adverb -sut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria