सुबन्तावली ?सुरेश्वराचार्य

Roma

पुमान्एकद्विबहु
प्रथमासुरेश्वराचार्यः सुरेश्वराचार्यौ सुरेश्वराचार्याः
सम्बोधनम्सुरेश्वराचार्य सुरेश्वराचार्यौ सुरेश्वराचार्याः
द्वितीयासुरेश्वराचार्यम् सुरेश्वराचार्यौ सुरेश्वराचार्यान्
तृतीयासुरेश्वराचार्येण सुरेश्वराचार्याभ्याम् सुरेश्वराचार्यैः सुरेश्वराचार्येभिः
चतुर्थीसुरेश्वराचार्याय सुरेश्वराचार्याभ्याम् सुरेश्वराचार्येभ्यः
पञ्चमीसुरेश्वराचार्यात् सुरेश्वराचार्याभ्याम् सुरेश्वराचार्येभ्यः
षष्ठीसुरेश्वराचार्यस्य सुरेश्वराचार्ययोः सुरेश्वराचार्याणाम्
सप्तमीसुरेश्वराचार्ये सुरेश्वराचार्ययोः सुरेश्वराचार्येषु

समास सुरेश्वराचार्य

अव्यय ॰सुरेश्वराचार्यम् ॰सुरेश्वराचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria