Declension table of ?sureśvarācārya

Deva

MasculineSingularDualPlural
Nominativesureśvarācāryaḥ sureśvarācāryau sureśvarācāryāḥ
Vocativesureśvarācārya sureśvarācāryau sureśvarācāryāḥ
Accusativesureśvarācāryam sureśvarācāryau sureśvarācāryān
Instrumentalsureśvarācāryeṇa sureśvarācāryābhyām sureśvarācāryaiḥ sureśvarācāryebhiḥ
Dativesureśvarācāryāya sureśvarācāryābhyām sureśvarācāryebhyaḥ
Ablativesureśvarācāryāt sureśvarācāryābhyām sureśvarācāryebhyaḥ
Genitivesureśvarācāryasya sureśvarācāryayoḥ sureśvarācāryāṇām
Locativesureśvarācārye sureśvarācāryayoḥ sureśvarācāryeṣu

Compound sureśvarācārya -

Adverb -sureśvarācāryam -sureśvarācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria