Declension table of ?suravaravanitā

Deva

FeminineSingularDualPlural
Nominativesuravaravanitā suravaravanite suravaravanitāḥ
Vocativesuravaravanite suravaravanite suravaravanitāḥ
Accusativesuravaravanitām suravaravanite suravaravanitāḥ
Instrumentalsuravaravanitayā suravaravanitābhyām suravaravanitābhiḥ
Dativesuravaravanitāyai suravaravanitābhyām suravaravanitābhyaḥ
Ablativesuravaravanitāyāḥ suravaravanitābhyām suravaravanitābhyaḥ
Genitivesuravaravanitāyāḥ suravaravanitayoḥ suravaravanitānām
Locativesuravaravanitāyām suravaravanitayoḥ suravaravanitāsu

Adverb -suravaravanitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria