सुबन्तावली ?सुरवरवनिता

Roma

स्त्रीएकद्विबहु
प्रथमासुरवरवनिता सुरवरवनिते सुरवरवनिताः
सम्बोधनम्सुरवरवनिते सुरवरवनिते सुरवरवनिताः
द्वितीयासुरवरवनिताम् सुरवरवनिते सुरवरवनिताः
तृतीयासुरवरवनितया सुरवरवनिताभ्याम् सुरवरवनिताभिः
चतुर्थीसुरवरवनितायै सुरवरवनिताभ्याम् सुरवरवनिताभ्यः
पञ्चमीसुरवरवनितायाः सुरवरवनिताभ्याम् सुरवरवनिताभ्यः
षष्ठीसुरवरवनितायाः सुरवरवनितयोः सुरवरवनितानाम्
सप्तमीसुरवरवनितायाम् सुरवरवनितयोः सुरवरवनितासु

अव्यय ॰सुरवरवनितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria