सुबन्तावली ?सुरासुरविमर्द

Roma

पुमान्एकद्विबहु
प्रथमासुरासुरविमर्दः सुरासुरविमर्दौ सुरासुरविमर्दाः
सम्बोधनम्सुरासुरविमर्द सुरासुरविमर्दौ सुरासुरविमर्दाः
द्वितीयासुरासुरविमर्दम् सुरासुरविमर्दौ सुरासुरविमर्दान्
तृतीयासुरासुरविमर्देन सुरासुरविमर्दाभ्याम् सुरासुरविमर्दैः सुरासुरविमर्देभिः
चतुर्थीसुरासुरविमर्दाय सुरासुरविमर्दाभ्याम् सुरासुरविमर्देभ्यः
पञ्चमीसुरासुरविमर्दात् सुरासुरविमर्दाभ्याम् सुरासुरविमर्देभ्यः
षष्ठीसुरासुरविमर्दस्य सुरासुरविमर्दयोः सुरासुरविमर्दानाम्
सप्तमीसुरासुरविमर्दे सुरासुरविमर्दयोः सुरासुरविमर्देषु

समास सुरासुरविमर्द

अव्यय ॰सुरासुरविमर्दम् ॰सुरासुरविमर्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria