Declension table of ?surāsuravimarda

Deva

MasculineSingularDualPlural
Nominativesurāsuravimardaḥ surāsuravimardau surāsuravimardāḥ
Vocativesurāsuravimarda surāsuravimardau surāsuravimardāḥ
Accusativesurāsuravimardam surāsuravimardau surāsuravimardān
Instrumentalsurāsuravimardena surāsuravimardābhyām surāsuravimardaiḥ surāsuravimardebhiḥ
Dativesurāsuravimardāya surāsuravimardābhyām surāsuravimardebhyaḥ
Ablativesurāsuravimardāt surāsuravimardābhyām surāsuravimardebhyaḥ
Genitivesurāsuravimardasya surāsuravimardayoḥ surāsuravimardānām
Locativesurāsuravimarde surāsuravimardayoḥ surāsuravimardeṣu

Compound surāsuravimarda -

Adverb -surāsuravimardam -surāsuravimardāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria