सुबन्तावली ?सुरासोमविक्रयिनी

Roma

स्त्रीएकद्विबहु
प्रथमासुरासोमविक्रयिनी सुरासोमविक्रयिन्यौ सुरासोमविक्रयिन्यः
सम्बोधनम्सुरासोमविक्रयिनि सुरासोमविक्रयिन्यौ सुरासोमविक्रयिन्यः
द्वितीयासुरासोमविक्रयिनीम् सुरासोमविक्रयिन्यौ सुरासोमविक्रयिनीः
तृतीयासुरासोमविक्रयिन्या सुरासोमविक्रयिनीभ्याम् सुरासोमविक्रयिनीभिः
चतुर्थीसुरासोमविक्रयिन्यै सुरासोमविक्रयिनीभ्याम् सुरासोमविक्रयिनीभ्यः
पञ्चमीसुरासोमविक्रयिन्याः सुरासोमविक्रयिनीभ्याम् सुरासोमविक्रयिनीभ्यः
षष्ठीसुरासोमविक्रयिन्याः सुरासोमविक्रयिन्योः सुरासोमविक्रयिनीनाम्
सप्तमीसुरासोमविक्रयिन्याम् सुरासोमविक्रयिन्योः सुरासोमविक्रयिनीषु

समास सुरासोमविक्रयिनि सुरासोमविक्रयिनी

अव्यय ॰सुरासोमविक्रयिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria