Declension table of ?surāsomavikrayinī

Deva

FeminineSingularDualPlural
Nominativesurāsomavikrayinī surāsomavikrayinyau surāsomavikrayinyaḥ
Vocativesurāsomavikrayini surāsomavikrayinyau surāsomavikrayinyaḥ
Accusativesurāsomavikrayinīm surāsomavikrayinyau surāsomavikrayinīḥ
Instrumentalsurāsomavikrayinyā surāsomavikrayinībhyām surāsomavikrayinībhiḥ
Dativesurāsomavikrayinyai surāsomavikrayinībhyām surāsomavikrayinībhyaḥ
Ablativesurāsomavikrayinyāḥ surāsomavikrayinībhyām surāsomavikrayinībhyaḥ
Genitivesurāsomavikrayinyāḥ surāsomavikrayinyoḥ surāsomavikrayinīnām
Locativesurāsomavikrayinyām surāsomavikrayinyoḥ surāsomavikrayinīṣu

Compound surāsomavikrayini - surāsomavikrayinī -

Adverb -surāsomavikrayini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria