Declension table of ?surāsaṃspṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesurāsaṃspṛṣṭā surāsaṃspṛṣṭe surāsaṃspṛṣṭāḥ
Vocativesurāsaṃspṛṣṭe surāsaṃspṛṣṭe surāsaṃspṛṣṭāḥ
Accusativesurāsaṃspṛṣṭām surāsaṃspṛṣṭe surāsaṃspṛṣṭāḥ
Instrumentalsurāsaṃspṛṣṭayā surāsaṃspṛṣṭābhyām surāsaṃspṛṣṭābhiḥ
Dativesurāsaṃspṛṣṭāyai surāsaṃspṛṣṭābhyām surāsaṃspṛṣṭābhyaḥ
Ablativesurāsaṃspṛṣṭāyāḥ surāsaṃspṛṣṭābhyām surāsaṃspṛṣṭābhyaḥ
Genitivesurāsaṃspṛṣṭāyāḥ surāsaṃspṛṣṭayoḥ surāsaṃspṛṣṭānām
Locativesurāsaṃspṛṣṭāyām surāsaṃspṛṣṭayoḥ surāsaṃspṛṣṭāsu

Adverb -surāsaṃspṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria