सुबन्तावली ?सुरासंस्पृष्टा

Roma

स्त्रीएकद्विबहु
प्रथमासुरासंस्पृष्टा सुरासंस्पृष्टे सुरासंस्पृष्टाः
सम्बोधनम्सुरासंस्पृष्टे सुरासंस्पृष्टे सुरासंस्पृष्टाः
द्वितीयासुरासंस्पृष्टाम् सुरासंस्पृष्टे सुरासंस्पृष्टाः
तृतीयासुरासंस्पृष्टया सुरासंस्पृष्टाभ्याम् सुरासंस्पृष्टाभिः
चतुर्थीसुरासंस्पृष्टायै सुरासंस्पृष्टाभ्याम् सुरासंस्पृष्टाभ्यः
पञ्चमीसुरासंस्पृष्टायाः सुरासंस्पृष्टाभ्याम् सुरासंस्पृष्टाभ्यः
षष्ठीसुरासंस्पृष्टायाः सुरासंस्पृष्टयोः सुरासंस्पृष्टानाम्
सप्तमीसुरासंस्पृष्टायाम् सुरासंस्पृष्टयोः सुरासंस्पृष्टासु

अव्यय ॰सुरासंस्पृष्टम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria