Declension table of suputra

Deva

MasculineSingularDualPlural
Nominativesuputraḥ suputrau suputrāḥ
Vocativesuputra suputrau suputrāḥ
Accusativesuputram suputrau suputrān
Instrumentalsuputreṇa suputrābhyām suputraiḥ suputrebhiḥ
Dativesuputrāya suputrābhyām suputrebhyaḥ
Ablativesuputrāt suputrābhyām suputrebhyaḥ
Genitivesuputrasya suputrayoḥ suputrāṇām
Locativesuputre suputrayoḥ suputreṣu

Compound suputra -

Adverb -suputram -suputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria