Declension table of supti

Deva

FeminineSingularDualPlural
Nominativesuptiḥ suptī suptayaḥ
Vocativesupte suptī suptayaḥ
Accusativesuptim suptī suptīḥ
Instrumentalsuptyā suptibhyām suptibhiḥ
Dativesuptyai suptaye suptibhyām suptibhyaḥ
Ablativesuptyāḥ supteḥ suptibhyām suptibhyaḥ
Genitivesuptyāḥ supteḥ suptyoḥ suptīnām
Locativesuptyām suptau suptyoḥ suptiṣu

Compound supti -

Adverb -supti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria