सुबन्तावली ?सुप्तजनप्राय

Roma

पुमान्एकद्विबहु
प्रथमासुप्तजनप्रायः सुप्तजनप्रायौ सुप्तजनप्रायाः
सम्बोधनम्सुप्तजनप्राय सुप्तजनप्रायौ सुप्तजनप्रायाः
द्वितीयासुप्तजनप्रायम् सुप्तजनप्रायौ सुप्तजनप्रायान्
तृतीयासुप्तजनप्रायेण सुप्तजनप्रायाभ्याम् सुप्तजनप्रायैः सुप्तजनप्रायेभिः
चतुर्थीसुप्तजनप्रायाय सुप्तजनप्रायाभ्याम् सुप्तजनप्रायेभ्यः
पञ्चमीसुप्तजनप्रायात् सुप्तजनप्रायाभ्याम् सुप्तजनप्रायेभ्यः
षष्ठीसुप्तजनप्रायस्य सुप्तजनप्राययोः सुप्तजनप्रायाणाम्
सप्तमीसुप्तजनप्राये सुप्तजनप्राययोः सुप्तजनप्रायेषु

समास सुप्तजनप्राय

अव्यय ॰सुप्तजनप्रायम् ॰सुप्तजनप्रायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria