Declension table of ?suptajanaprāya

Deva

MasculineSingularDualPlural
Nominativesuptajanaprāyaḥ suptajanaprāyau suptajanaprāyāḥ
Vocativesuptajanaprāya suptajanaprāyau suptajanaprāyāḥ
Accusativesuptajanaprāyam suptajanaprāyau suptajanaprāyān
Instrumentalsuptajanaprāyeṇa suptajanaprāyābhyām suptajanaprāyaiḥ suptajanaprāyebhiḥ
Dativesuptajanaprāyāya suptajanaprāyābhyām suptajanaprāyebhyaḥ
Ablativesuptajanaprāyāt suptajanaprāyābhyām suptajanaprāyebhyaḥ
Genitivesuptajanaprāyasya suptajanaprāyayoḥ suptajanaprāyāṇām
Locativesuptajanaprāye suptajanaprāyayoḥ suptajanaprāyeṣu

Compound suptajanaprāya -

Adverb -suptajanaprāyam -suptajanaprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria