Declension table of supriya

Deva

NeuterSingularDualPlural
Nominativesupriyam supriye supriyāṇi
Vocativesupriya supriye supriyāṇi
Accusativesupriyam supriye supriyāṇi
Instrumentalsupriyeṇa supriyābhyām supriyaiḥ
Dativesupriyāya supriyābhyām supriyebhyaḥ
Ablativesupriyāt supriyābhyām supriyebhyaḥ
Genitivesupriyasya supriyayoḥ supriyāṇām
Locativesupriye supriyayoḥ supriyeṣu

Compound supriya -

Adverb -supriyam -supriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria