Declension table of supratiṣṭha

Deva

MasculineSingularDualPlural
Nominativesupratiṣṭhaḥ supratiṣṭhau supratiṣṭhāḥ
Vocativesupratiṣṭha supratiṣṭhau supratiṣṭhāḥ
Accusativesupratiṣṭham supratiṣṭhau supratiṣṭhān
Instrumentalsupratiṣṭhena supratiṣṭhābhyām supratiṣṭhaiḥ supratiṣṭhebhiḥ
Dativesupratiṣṭhāya supratiṣṭhābhyām supratiṣṭhebhyaḥ
Ablativesupratiṣṭhāt supratiṣṭhābhyām supratiṣṭhebhyaḥ
Genitivesupratiṣṭhasya supratiṣṭhayoḥ supratiṣṭhānām
Locativesupratiṣṭhe supratiṣṭhayoḥ supratiṣṭheṣu

Compound supratiṣṭha -

Adverb -supratiṣṭham -supratiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria