Declension table of suprasāda

Deva

MasculineSingularDualPlural
Nominativesuprasādaḥ suprasādau suprasādāḥ
Vocativesuprasāda suprasādau suprasādāḥ
Accusativesuprasādam suprasādau suprasādān
Instrumentalsuprasādena suprasādābhyām suprasādaiḥ suprasādebhiḥ
Dativesuprasādāya suprasādābhyām suprasādebhyaḥ
Ablativesuprasādāt suprasādābhyām suprasādebhyaḥ
Genitivesuprasādasya suprasādayoḥ suprasādānām
Locativesuprasāde suprasādayoḥ suprasādeṣu

Compound suprasāda -

Adverb -suprasādam -suprasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria