Declension table of suprabha

Deva

NeuterSingularDualPlural
Nominativesuprabham suprabhe suprabhāṇi
Vocativesuprabha suprabhe suprabhāṇi
Accusativesuprabham suprabhe suprabhāṇi
Instrumentalsuprabheṇa suprabhābhyām suprabhaiḥ
Dativesuprabhāya suprabhābhyām suprabhebhyaḥ
Ablativesuprabhāt suprabhābhyām suprabhebhyaḥ
Genitivesuprabhasya suprabhayoḥ suprabhāṇām
Locativesuprabhe suprabhayoḥ suprabheṣu

Compound suprabha -

Adverb -suprabham -suprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria