Declension table of suprabha

Deva

MasculineSingularDualPlural
Nominativesuprabhaḥ suprabhau suprabhāḥ
Vocativesuprabha suprabhau suprabhāḥ
Accusativesuprabham suprabhau suprabhān
Instrumentalsuprabheṇa suprabhābhyām suprabhaiḥ
Dativesuprabhāya suprabhābhyām suprabhebhyaḥ
Ablativesuprabhāt suprabhābhyām suprabhebhyaḥ
Genitivesuprabhasya suprabhayoḥ suprabhāṇām
Locativesuprabhe suprabhayoḥ suprabheṣu

Compound suprabha -

Adverb -suprabham -suprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria