Declension table of suprabha

Deva

MasculineSingularDualPlural
Nominativesuprabhaḥ suprabhau suprabhāḥ
Vocativesuprabha suprabhau suprabhāḥ
Accusativesuprabham suprabhau suprabhān
Instrumentalsuprabheṇa suprabhābhyām suprabhaiḥ suprabhebhiḥ
Dativesuprabhāya suprabhābhyām suprabhebhyaḥ
Ablativesuprabhāt suprabhābhyām suprabhebhyaḥ
Genitivesuprabhasya suprabhayoḥ suprabhāṇām
Locativesuprabhe suprabhayoḥ suprabheṣu

Compound suprabha -

Adverb -suprabham -suprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria