Declension table of suparvan

Deva

MasculineSingularDualPlural
Nominativesuparvā suparvāṇau suparvāṇaḥ
Vocativesuparvan suparvāṇau suparvāṇaḥ
Accusativesuparvāṇam suparvāṇau suparvaṇaḥ
Instrumentalsuparvaṇā suparvabhyām suparvabhiḥ
Dativesuparvaṇe suparvabhyām suparvabhyaḥ
Ablativesuparvaṇaḥ suparvabhyām suparvabhyaḥ
Genitivesuparvaṇaḥ suparvaṇoḥ suparvaṇām
Locativesuparvaṇi suparvaṇoḥ suparvasu

Compound suparva -

Adverb -suparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria