Declension table of ?supariśrāntavāha

Deva

MasculineSingularDualPlural
Nominativesupariśrāntavāhaḥ supariśrāntavāhau supariśrāntavāhāḥ
Vocativesupariśrāntavāha supariśrāntavāhau supariśrāntavāhāḥ
Accusativesupariśrāntavāham supariśrāntavāhau supariśrāntavāhān
Instrumentalsupariśrāntavāhena supariśrāntavāhābhyām supariśrāntavāhaiḥ supariśrāntavāhebhiḥ
Dativesupariśrāntavāhāya supariśrāntavāhābhyām supariśrāntavāhebhyaḥ
Ablativesupariśrāntavāhāt supariśrāntavāhābhyām supariśrāntavāhebhyaḥ
Genitivesupariśrāntavāhasya supariśrāntavāhayoḥ supariśrāntavāhānām
Locativesupariśrāntavāhe supariśrāntavāhayoḥ supariśrāntavāheṣu

Compound supariśrāntavāha -

Adverb -supariśrāntavāham -supariśrāntavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria