सुबन्तावली ?सुपरिश्रान्तवाह

Roma

पुमान्एकद्विबहु
प्रथमासुपरिश्रान्तवाहः सुपरिश्रान्तवाहौ सुपरिश्रान्तवाहाः
सम्बोधनम्सुपरिश्रान्तवाह सुपरिश्रान्तवाहौ सुपरिश्रान्तवाहाः
द्वितीयासुपरिश्रान्तवाहम् सुपरिश्रान्तवाहौ सुपरिश्रान्तवाहान्
तृतीयासुपरिश्रान्तवाहेन सुपरिश्रान्तवाहाभ्याम् सुपरिश्रान्तवाहैः सुपरिश्रान्तवाहेभिः
चतुर्थीसुपरिश्रान्तवाहाय सुपरिश्रान्तवाहाभ्याम् सुपरिश्रान्तवाहेभ्यः
पञ्चमीसुपरिश्रान्तवाहात् सुपरिश्रान्तवाहाभ्याम् सुपरिश्रान्तवाहेभ्यः
षष्ठीसुपरिश्रान्तवाहस्य सुपरिश्रान्तवाहयोः सुपरिश्रान्तवाहानाम्
सप्तमीसुपरिश्रान्तवाहे सुपरिश्रान्तवाहयोः सुपरिश्रान्तवाहेषु

समास सुपरिश्रान्तवाह

अव्यय ॰सुपरिश्रान्तवाहम् ॰सुपरिश्रान्तवाहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria