Declension table of suparṇādhyāya

Deva

MasculineSingularDualPlural
Nominativesuparṇādhyāyaḥ suparṇādhyāyau suparṇādhyāyāḥ
Vocativesuparṇādhyāya suparṇādhyāyau suparṇādhyāyāḥ
Accusativesuparṇādhyāyam suparṇādhyāyau suparṇādhyāyān
Instrumentalsuparṇādhyāyena suparṇādhyāyābhyām suparṇādhyāyaiḥ suparṇādhyāyebhiḥ
Dativesuparṇādhyāyāya suparṇādhyāyābhyām suparṇādhyāyebhyaḥ
Ablativesuparṇādhyāyāt suparṇādhyāyābhyām suparṇādhyāyebhyaḥ
Genitivesuparṇādhyāyasya suparṇādhyāyayoḥ suparṇādhyāyānām
Locativesuparṇādhyāye suparṇādhyāyayoḥ suparṇādhyāyeṣu

Compound suparṇādhyāya -

Adverb -suparṇādhyāyam -suparṇādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria