Declension table of supakva

Deva

MasculineSingularDualPlural
Nominativesupakvaḥ supakvau supakvāḥ
Vocativesupakva supakvau supakvāḥ
Accusativesupakvam supakvau supakvān
Instrumentalsupakvena supakvābhyām supakvaiḥ supakvebhiḥ
Dativesupakvāya supakvābhyām supakvebhyaḥ
Ablativesupakvāt supakvābhyām supakvebhyaḥ
Genitivesupakvasya supakvayoḥ supakvānām
Locativesupakve supakvayoḥ supakveṣu

Compound supakva -

Adverb -supakvam -supakvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria