Declension table of supadya

Deva

MasculineSingularDualPlural
Nominativesupadyaḥ supadyau supadyāḥ
Vocativesupadya supadyau supadyāḥ
Accusativesupadyam supadyau supadyān
Instrumentalsupadyena supadyābhyām supadyaiḥ supadyebhiḥ
Dativesupadyāya supadyābhyām supadyebhyaḥ
Ablativesupadyāt supadyābhyām supadyebhyaḥ
Genitivesupadyasya supadyayoḥ supadyānām
Locativesupadye supadyayoḥ supadyeṣu

Compound supadya -

Adverb -supadyam -supadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria