Declension table of supārśvanātha

Deva

MasculineSingularDualPlural
Nominativesupārśvanāthaḥ supārśvanāthau supārśvanāthāḥ
Vocativesupārśvanātha supārśvanāthau supārśvanāthāḥ
Accusativesupārśvanātham supārśvanāthau supārśvanāthān
Instrumentalsupārśvanāthena supārśvanāthābhyām supārśvanāthaiḥ
Dativesupārśvanāthāya supārśvanāthābhyām supārśvanāthebhyaḥ
Ablativesupārśvanāthāt supārśvanāthābhyām supārśvanāthebhyaḥ
Genitivesupārśvanāthasya supārśvanāthayoḥ supārśvanāthānām
Locativesupārśvanāthe supārśvanāthayoḥ supārśvanātheṣu

Compound supārśvanātha -

Adverb -supārśvanātham -supārśvanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria