Declension table of supaṭiman

Deva

MasculineSingularDualPlural
Nominativesupaṭimā supaṭimānau supaṭimānaḥ
Vocativesupaṭiman supaṭimānau supaṭimānaḥ
Accusativesupaṭimānam supaṭimānau supaṭimnaḥ
Instrumentalsupaṭimnā supaṭimabhyām supaṭimabhiḥ
Dativesupaṭimne supaṭimabhyām supaṭimabhyaḥ
Ablativesupaṭimnaḥ supaṭimabhyām supaṭimabhyaḥ
Genitivesupaṭimnaḥ supaṭimnoḥ supaṭimnām
Locativesupaṭimni supaṭimani supaṭimnoḥ supaṭimasu

Compound supaṭima -

Adverb -supaṭimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria