Declension table of sunva

Deva

NeuterSingularDualPlural
Nominativesunvam sunve sunvāni
Vocativesunva sunve sunvāni
Accusativesunvam sunve sunvāni
Instrumentalsunvena sunvābhyām sunvaiḥ
Dativesunvāya sunvābhyām sunvebhyaḥ
Ablativesunvāt sunvābhyām sunvebhyaḥ
Genitivesunvasya sunvayoḥ sunvānām
Locativesunve sunvayoḥ sunveṣu

Compound sunva -

Adverb -sunvam -sunvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria