Declension table of sunīti

Deva

FeminineSingularDualPlural
Nominativesunītiḥ sunītī sunītayaḥ
Vocativesunīte sunītī sunītayaḥ
Accusativesunītim sunītī sunītīḥ
Instrumentalsunītyā sunītibhyām sunītibhiḥ
Dativesunītyai sunītaye sunītibhyām sunītibhyaḥ
Ablativesunītyāḥ sunīteḥ sunītibhyām sunītibhyaḥ
Genitivesunītyāḥ sunīteḥ sunītyoḥ sunītīnām
Locativesunītyām sunītau sunītyoḥ sunītiṣu

Compound sunīti -

Adverb -sunīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria