Declension table of suniṣaṇṇa

Deva

MasculineSingularDualPlural
Nominativesuniṣaṇṇaḥ suniṣaṇṇau suniṣaṇṇāḥ
Vocativesuniṣaṇṇa suniṣaṇṇau suniṣaṇṇāḥ
Accusativesuniṣaṇṇam suniṣaṇṇau suniṣaṇṇān
Instrumentalsuniṣaṇṇena suniṣaṇṇābhyām suniṣaṇṇaiḥ suniṣaṇṇebhiḥ
Dativesuniṣaṇṇāya suniṣaṇṇābhyām suniṣaṇṇebhyaḥ
Ablativesuniṣaṇṇāt suniṣaṇṇābhyām suniṣaṇṇebhyaḥ
Genitivesuniṣaṇṇasya suniṣaṇṇayoḥ suniṣaṇṇānām
Locativesuniṣaṇṇe suniṣaṇṇayoḥ suniṣaṇṇeṣu

Compound suniṣaṇṇa -

Adverb -suniṣaṇṇam -suniṣaṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria