Declension table of sundareśvara

Deva

MasculineSingularDualPlural
Nominativesundareśvaraḥ sundareśvarau sundareśvarāḥ
Vocativesundareśvara sundareśvarau sundareśvarāḥ
Accusativesundareśvaram sundareśvarau sundareśvarān
Instrumentalsundareśvareṇa sundareśvarābhyām sundareśvaraiḥ sundareśvarebhiḥ
Dativesundareśvarāya sundareśvarābhyām sundareśvarebhyaḥ
Ablativesundareśvarāt sundareśvarābhyām sundareśvarebhyaḥ
Genitivesundareśvarasya sundareśvarayoḥ sundareśvarāṇām
Locativesundareśvare sundareśvarayoḥ sundareśvareṣu

Compound sundareśvara -

Adverb -sundareśvaram -sundareśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria