Declension table of sundaravarada

Deva

MasculineSingularDualPlural
Nominativesundaravaradaḥ sundaravaradau sundaravaradāḥ
Vocativesundaravarada sundaravaradau sundaravaradāḥ
Accusativesundaravaradam sundaravaradau sundaravaradān
Instrumentalsundaravaradena sundaravaradābhyām sundaravaradaiḥ sundaravaradebhiḥ
Dativesundaravaradāya sundaravaradābhyām sundaravaradebhyaḥ
Ablativesundaravaradāt sundaravaradābhyām sundaravaradebhyaḥ
Genitivesundaravaradasya sundaravaradayoḥ sundaravaradānām
Locativesundaravarade sundaravaradayoḥ sundaravaradeṣu

Compound sundaravarada -

Adverb -sundaravaradam -sundaravaradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria