Declension table of sundarasena

Deva

MasculineSingularDualPlural
Nominativesundarasenaḥ sundarasenau sundarasenāḥ
Vocativesundarasena sundarasenau sundarasenāḥ
Accusativesundarasenam sundarasenau sundarasenān
Instrumentalsundarasenena sundarasenābhyām sundarasenaiḥ sundarasenebhiḥ
Dativesundarasenāya sundarasenābhyām sundarasenebhyaḥ
Ablativesundarasenāt sundarasenābhyām sundarasenebhyaḥ
Genitivesundarasenasya sundarasenayoḥ sundarasenānām
Locativesundarasene sundarasenayoḥ sundaraseneṣu

Compound sundarasena -

Adverb -sundarasenam -sundarasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria