Declension table of sundarakāṇḍa

Deva

NeuterSingularDualPlural
Nominativesundarakāṇḍam sundarakāṇḍe sundarakāṇḍāni
Vocativesundarakāṇḍa sundarakāṇḍe sundarakāṇḍāni
Accusativesundarakāṇḍam sundarakāṇḍe sundarakāṇḍāni
Instrumentalsundarakāṇḍena sundarakāṇḍābhyām sundarakāṇḍaiḥ
Dativesundarakāṇḍāya sundarakāṇḍābhyām sundarakāṇḍebhyaḥ
Ablativesundarakāṇḍāt sundarakāṇḍābhyām sundarakāṇḍebhyaḥ
Genitivesundarakāṇḍasya sundarakāṇḍayoḥ sundarakāṇḍānām
Locativesundarakāṇḍe sundarakāṇḍayoḥ sundarakāṇḍeṣu

Compound sundarakāṇḍa -

Adverb -sundarakāṇḍam -sundarakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria