Declension table of sumitra

Deva

NeuterSingularDualPlural
Nominativesumitram sumitre sumitrāṇi
Vocativesumitra sumitre sumitrāṇi
Accusativesumitram sumitre sumitrāṇi
Instrumentalsumitreṇa sumitrābhyām sumitraiḥ
Dativesumitrāya sumitrābhyām sumitrebhyaḥ
Ablativesumitrāt sumitrābhyām sumitrebhyaḥ
Genitivesumitrasya sumitrayoḥ sumitrāṇām
Locativesumitre sumitrayoḥ sumitreṣu

Compound sumitra -

Adverb -sumitram -sumitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria