Declension table of sumatinātha

Deva

MasculineSingularDualPlural
Nominativesumatināthaḥ sumatināthau sumatināthāḥ
Vocativesumatinātha sumatināthau sumatināthāḥ
Accusativesumatinātham sumatināthau sumatināthān
Instrumentalsumatināthena sumatināthābhyām sumatināthaiḥ sumatināthebhiḥ
Dativesumatināthāya sumatināthābhyām sumatināthebhyaḥ
Ablativesumatināthāt sumatināthābhyām sumatināthebhyaḥ
Genitivesumatināthasya sumatināthayoḥ sumatināthānām
Locativesumatināthe sumatināthayoḥ sumatinātheṣu

Compound sumatinātha -

Adverb -sumatinātham -sumatināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria