Declension table of sumati

Deva

MasculineSingularDualPlural
Nominativesumatiḥ sumatī sumatayaḥ
Vocativesumate sumatī sumatayaḥ
Accusativesumatim sumatī sumatīn
Instrumentalsumatinā sumatibhyām sumatibhiḥ
Dativesumataye sumatibhyām sumatibhyaḥ
Ablativesumateḥ sumatibhyām sumatibhyaḥ
Genitivesumateḥ sumatyoḥ sumatīnām
Locativesumatau sumatyoḥ sumatiṣu

Compound sumati -

Adverb -sumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria