Declension table of ?sumanāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativesumanāyiṣyantī sumanāyiṣyantyau sumanāyiṣyantyaḥ
Vocativesumanāyiṣyanti sumanāyiṣyantyau sumanāyiṣyantyaḥ
Accusativesumanāyiṣyantīm sumanāyiṣyantyau sumanāyiṣyantīḥ
Instrumentalsumanāyiṣyantyā sumanāyiṣyantībhyām sumanāyiṣyantībhiḥ
Dativesumanāyiṣyantyai sumanāyiṣyantībhyām sumanāyiṣyantībhyaḥ
Ablativesumanāyiṣyantyāḥ sumanāyiṣyantībhyām sumanāyiṣyantībhyaḥ
Genitivesumanāyiṣyantyāḥ sumanāyiṣyantyoḥ sumanāyiṣyantīnām
Locativesumanāyiṣyantyām sumanāyiṣyantyoḥ sumanāyiṣyantīṣu

Compound sumanāyiṣyanti - sumanāyiṣyantī -

Adverb -sumanāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria