Declension table of ?sumaṅgalā

Deva

FeminineSingularDualPlural
Nominativesumaṅgalā sumaṅgale sumaṅgalāḥ
Vocativesumaṅgale sumaṅgale sumaṅgalāḥ
Accusativesumaṅgalām sumaṅgale sumaṅgalāḥ
Instrumentalsumaṅgalayā sumaṅgalābhyām sumaṅgalābhiḥ
Dativesumaṅgalāyai sumaṅgalābhyām sumaṅgalābhyaḥ
Ablativesumaṅgalāyāḥ sumaṅgalābhyām sumaṅgalābhyaḥ
Genitivesumaṅgalāyāḥ sumaṅgalayoḥ sumaṅgalānām
Locativesumaṅgalāyām sumaṅgalayoḥ sumaṅgalāsu

Adverb -sumaṅgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria