सुबन्तावली सुमङ्गल

Roma

पुमान्एकद्विबहु
प्रथमासुमङ्गलः सुमङ्गलौ सुमङ्गलाः
सम्बोधनम्सुमङ्गल सुमङ्गलौ सुमङ्गलाः
द्वितीयासुमङ्गलम् सुमङ्गलौ सुमङ्गलान्
तृतीयासुमङ्गलेन सुमङ्गलाभ्याम् सुमङ्गलैः
चतुर्थीसुमङ्गलाय सुमङ्गलाभ्याम् सुमङ्गलेभ्यः
पञ्चमीसुमङ्गलात् सुमङ्गलाभ्याम् सुमङ्गलेभ्यः
षष्ठीसुमङ्गलस्य सुमङ्गलयोः सुमङ्गलानाम्
सप्तमीसुमङ्गले सुमङ्गलयोः सुमङ्गलेषु

समास सुमङ्गल

अव्यय ॰सुमङ्गलम् ॰सुमङ्गलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria