Declension table of sukhita

Deva

MasculineSingularDualPlural
Nominativesukhitaḥ sukhitau sukhitāḥ
Vocativesukhita sukhitau sukhitāḥ
Accusativesukhitam sukhitau sukhitān
Instrumentalsukhitena sukhitābhyām sukhitaiḥ sukhitebhiḥ
Dativesukhitāya sukhitābhyām sukhitebhyaḥ
Ablativesukhitāt sukhitābhyām sukhitebhyaḥ
Genitivesukhitasya sukhitayoḥ sukhitānām
Locativesukhite sukhitayoḥ sukhiteṣu

Compound sukhita -

Adverb -sukhitam -sukhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria