Declension table of sukhaśayita

Deva

MasculineSingularDualPlural
Nominativesukhaśayitaḥ sukhaśayitau sukhaśayitāḥ
Vocativesukhaśayita sukhaśayitau sukhaśayitāḥ
Accusativesukhaśayitam sukhaśayitau sukhaśayitān
Instrumentalsukhaśayitena sukhaśayitābhyām sukhaśayitaiḥ
Dativesukhaśayitāya sukhaśayitābhyām sukhaśayitebhyaḥ
Ablativesukhaśayitāt sukhaśayitābhyām sukhaśayitebhyaḥ
Genitivesukhaśayitasya sukhaśayitayoḥ sukhaśayitānām
Locativesukhaśayite sukhaśayitayoḥ sukhaśayiteṣu

Compound sukhaśayita -

Adverb -sukhaśayitam -sukhaśayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria