सुबन्तावली ?सुखवतीव्यूह

Roma

पुमान्एकद्विबहु
प्रथमासुखवतीव्यूहः सुखवतीव्यूहौ सुखवतीव्यूहाः
सम्बोधनम्सुखवतीव्यूह सुखवतीव्यूहौ सुखवतीव्यूहाः
द्वितीयासुखवतीव्यूहम् सुखवतीव्यूहौ सुखवतीव्यूहान्
तृतीयासुखवतीव्यूहेन सुखवतीव्यूहाभ्याम् सुखवतीव्यूहैः सुखवतीव्यूहेभिः
चतुर्थीसुखवतीव्यूहाय सुखवतीव्यूहाभ्याम् सुखवतीव्यूहेभ्यः
पञ्चमीसुखवतीव्यूहात् सुखवतीव्यूहाभ्याम् सुखवतीव्यूहेभ्यः
षष्ठीसुखवतीव्यूहस्य सुखवतीव्यूहयोः सुखवतीव्यूहानाम्
सप्तमीसुखवतीव्यूहे सुखवतीव्यूहयोः सुखवतीव्यूहेषु

समास सुखवतीव्यूह

अव्यय ॰सुखवतीव्यूहम् ॰सुखवतीव्यूहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria