Declension table of ?sukhavatīvyūha

Deva

MasculineSingularDualPlural
Nominativesukhavatīvyūhaḥ sukhavatīvyūhau sukhavatīvyūhāḥ
Vocativesukhavatīvyūha sukhavatīvyūhau sukhavatīvyūhāḥ
Accusativesukhavatīvyūham sukhavatīvyūhau sukhavatīvyūhān
Instrumentalsukhavatīvyūhena sukhavatīvyūhābhyām sukhavatīvyūhaiḥ sukhavatīvyūhebhiḥ
Dativesukhavatīvyūhāya sukhavatīvyūhābhyām sukhavatīvyūhebhyaḥ
Ablativesukhavatīvyūhāt sukhavatīvyūhābhyām sukhavatīvyūhebhyaḥ
Genitivesukhavatīvyūhasya sukhavatīvyūhayoḥ sukhavatīvyūhānām
Locativesukhavatīvyūhe sukhavatīvyūhayoḥ sukhavatīvyūheṣu

Compound sukhavatīvyūha -

Adverb -sukhavatīvyūham -sukhavatīvyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria