Declension table of sukhatara

Deva

NeuterSingularDualPlural
Nominativesukhataram sukhatare sukhatarāṇi
Vocativesukhatara sukhatare sukhatarāṇi
Accusativesukhataram sukhatare sukhatarāṇi
Instrumentalsukhatareṇa sukhatarābhyām sukhataraiḥ
Dativesukhatarāya sukhatarābhyām sukhatarebhyaḥ
Ablativesukhatarāt sukhatarābhyām sukhatarebhyaḥ
Genitivesukhatarasya sukhatarayoḥ sukhatarāṇām
Locativesukhatare sukhatarayoḥ sukhatareṣu

Compound sukhatara -

Adverb -sukhataram -sukhatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria