सुबन्तावली सुखतर

Roma

पुमान्एकद्विबहु
प्रथमासुखतरः सुखतरौ सुखतराः
सम्बोधनम्सुखतर सुखतरौ सुखतराः
द्वितीयासुखतरम् सुखतरौ सुखतरान्
तृतीयासुखतरेण सुखतराभ्याम् सुखतरैः सुखतरेभिः
चतुर्थीसुखतराय सुखतराभ्याम् सुखतरेभ्यः
पञ्चमीसुखतरात् सुखतराभ्याम् सुखतरेभ्यः
षष्ठीसुखतरस्य सुखतरयोः सुखतराणाम्
सप्तमीसुखतरे सुखतरयोः सुखतरेषु

समास सुखतर

अव्यय ॰सुखतरम् ॰सुखतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria