Declension table of sukhasupta

Deva

NeuterSingularDualPlural
Nominativesukhasuptam sukhasupte sukhasuptāni
Vocativesukhasupta sukhasupte sukhasuptāni
Accusativesukhasuptam sukhasupte sukhasuptāni
Instrumentalsukhasuptena sukhasuptābhyām sukhasuptaiḥ
Dativesukhasuptāya sukhasuptābhyām sukhasuptebhyaḥ
Ablativesukhasuptāt sukhasuptābhyām sukhasuptebhyaḥ
Genitivesukhasuptasya sukhasuptayoḥ sukhasuptānām
Locativesukhasupte sukhasuptayoḥ sukhasupteṣu

Compound sukhasupta -

Adverb -sukhasuptam -sukhasuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria