Declension table of sukhapratīkṣa

Deva

MasculineSingularDualPlural
Nominativesukhapratīkṣaḥ sukhapratīkṣau sukhapratīkṣāḥ
Vocativesukhapratīkṣa sukhapratīkṣau sukhapratīkṣāḥ
Accusativesukhapratīkṣam sukhapratīkṣau sukhapratīkṣān
Instrumentalsukhapratīkṣeṇa sukhapratīkṣābhyām sukhapratīkṣaiḥ sukhapratīkṣebhiḥ
Dativesukhapratīkṣāya sukhapratīkṣābhyām sukhapratīkṣebhyaḥ
Ablativesukhapratīkṣāt sukhapratīkṣābhyām sukhapratīkṣebhyaḥ
Genitivesukhapratīkṣasya sukhapratīkṣayoḥ sukhapratīkṣāṇām
Locativesukhapratīkṣe sukhapratīkṣayoḥ sukhapratīkṣeṣu

Compound sukhapratīkṣa -

Adverb -sukhapratīkṣam -sukhapratīkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria