सुबन्तावली ?सुखमद

Roma

पुमान्एकद्विबहु
प्रथमासुखमदः सुखमदौ सुखमदाः
सम्बोधनम्सुखमद सुखमदौ सुखमदाः
द्वितीयासुखमदम् सुखमदौ सुखमदान्
तृतीयासुखमदेन सुखमदाभ्याम् सुखमदैः सुखमदेभिः
चतुर्थीसुखमदाय सुखमदाभ्याम् सुखमदेभ्यः
पञ्चमीसुखमदात् सुखमदाभ्याम् सुखमदेभ्यः
षष्ठीसुखमदस्य सुखमदयोः सुखमदानाम्
सप्तमीसुखमदे सुखमदयोः सुखमदेषु

समास सुखमद

अव्यय ॰सुखमदम् ॰सुखमदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria